Declension table of ?ṣaṭpañcavarṣa

Deva

NeuterSingularDualPlural
Nominativeṣaṭpañcavarṣam ṣaṭpañcavarṣe ṣaṭpañcavarṣāṇi
Vocativeṣaṭpañcavarṣa ṣaṭpañcavarṣe ṣaṭpañcavarṣāṇi
Accusativeṣaṭpañcavarṣam ṣaṭpañcavarṣe ṣaṭpañcavarṣāṇi
Instrumentalṣaṭpañcavarṣeṇa ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣaiḥ
Dativeṣaṭpañcavarṣāya ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣebhyaḥ
Ablativeṣaṭpañcavarṣāt ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣebhyaḥ
Genitiveṣaṭpañcavarṣasya ṣaṭpañcavarṣayoḥ ṣaṭpañcavarṣāṇām
Locativeṣaṭpañcavarṣe ṣaṭpañcavarṣayoḥ ṣaṭpañcavarṣeṣu

Compound ṣaṭpañcavarṣa -

Adverb -ṣaṭpañcavarṣam -ṣaṭpañcavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria