Declension table of ?ṣaṭpañcavarṣa

Deva

MasculineSingularDualPlural
Nominativeṣaṭpañcavarṣaḥ ṣaṭpañcavarṣau ṣaṭpañcavarṣāḥ
Vocativeṣaṭpañcavarṣa ṣaṭpañcavarṣau ṣaṭpañcavarṣāḥ
Accusativeṣaṭpañcavarṣam ṣaṭpañcavarṣau ṣaṭpañcavarṣān
Instrumentalṣaṭpañcavarṣeṇa ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣaiḥ ṣaṭpañcavarṣebhiḥ
Dativeṣaṭpañcavarṣāya ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣebhyaḥ
Ablativeṣaṭpañcavarṣāt ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣebhyaḥ
Genitiveṣaṭpañcavarṣasya ṣaṭpañcavarṣayoḥ ṣaṭpañcavarṣāṇām
Locativeṣaṭpañcavarṣe ṣaṭpañcavarṣayoḥ ṣaṭpañcavarṣeṣu

Compound ṣaṭpañcavarṣa -

Adverb -ṣaṭpañcavarṣam -ṣaṭpañcavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria