Declension table of ?ṣaṭpañcāśikāvṛtti

Deva

FeminineSingularDualPlural
Nominativeṣaṭpañcāśikāvṛttiḥ ṣaṭpañcāśikāvṛttī ṣaṭpañcāśikāvṛttayaḥ
Vocativeṣaṭpañcāśikāvṛtte ṣaṭpañcāśikāvṛttī ṣaṭpañcāśikāvṛttayaḥ
Accusativeṣaṭpañcāśikāvṛttim ṣaṭpañcāśikāvṛttī ṣaṭpañcāśikāvṛttīḥ
Instrumentalṣaṭpañcāśikāvṛttyā ṣaṭpañcāśikāvṛttibhyām ṣaṭpañcāśikāvṛttibhiḥ
Dativeṣaṭpañcāśikāvṛttyai ṣaṭpañcāśikāvṛttaye ṣaṭpañcāśikāvṛttibhyām ṣaṭpañcāśikāvṛttibhyaḥ
Ablativeṣaṭpañcāśikāvṛttyāḥ ṣaṭpañcāśikāvṛtteḥ ṣaṭpañcāśikāvṛttibhyām ṣaṭpañcāśikāvṛttibhyaḥ
Genitiveṣaṭpañcāśikāvṛttyāḥ ṣaṭpañcāśikāvṛtteḥ ṣaṭpañcāśikāvṛttyoḥ ṣaṭpañcāśikāvṛttīnām
Locativeṣaṭpañcāśikāvṛttyām ṣaṭpañcāśikāvṛttau ṣaṭpañcāśikāvṛttyoḥ ṣaṭpañcāśikāvṛttiṣu

Compound ṣaṭpañcāśikāvṛtti -

Adverb -ṣaṭpañcāśikāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria