Declension table of ?ṣaṭpañcāśikā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpañcāśikā ṣaṭpañcāśike ṣaṭpañcāśikāḥ
Vocativeṣaṭpañcāśike ṣaṭpañcāśike ṣaṭpañcāśikāḥ
Accusativeṣaṭpañcāśikām ṣaṭpañcāśike ṣaṭpañcāśikāḥ
Instrumentalṣaṭpañcāśikayā ṣaṭpañcāśikābhyām ṣaṭpañcāśikābhiḥ
Dativeṣaṭpañcāśikāyai ṣaṭpañcāśikābhyām ṣaṭpañcāśikābhyaḥ
Ablativeṣaṭpañcāśikāyāḥ ṣaṭpañcāśikābhyām ṣaṭpañcāśikābhyaḥ
Genitiveṣaṭpañcāśikāyāḥ ṣaṭpañcāśikayoḥ ṣaṭpañcāśikānām
Locativeṣaṭpañcāśikāyām ṣaṭpañcāśikayoḥ ṣaṭpañcāśikāsu

Adverb -ṣaṭpañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria