Declension table of ṣaṭpañcāśattama

Deva

NeuterSingularDualPlural
Nominativeṣaṭpañcāśattamam ṣaṭpañcāśattame ṣaṭpañcāśattamāni
Vocativeṣaṭpañcāśattama ṣaṭpañcāśattame ṣaṭpañcāśattamāni
Accusativeṣaṭpañcāśattamam ṣaṭpañcāśattame ṣaṭpañcāśattamāni
Instrumentalṣaṭpañcāśattamena ṣaṭpañcāśattamābhyām ṣaṭpañcāśattamaiḥ
Dativeṣaṭpañcāśattamāya ṣaṭpañcāśattamābhyām ṣaṭpañcāśattamebhyaḥ
Ablativeṣaṭpañcāśattamāt ṣaṭpañcāśattamābhyām ṣaṭpañcāśattamebhyaḥ
Genitiveṣaṭpañcāśattamasya ṣaṭpañcāśattamayoḥ ṣaṭpañcāśattamānām
Locativeṣaṭpañcāśattame ṣaṭpañcāśattamayoḥ ṣaṭpañcāśattameṣu

Compound ṣaṭpañcāśattama -

Adverb -ṣaṭpañcāśattamam -ṣaṭpañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria