Declension table of ṣaṭpañcāśattama

Deva

MasculineSingularDualPlural
Nominativeṣaṭpañcāśattamaḥ ṣaṭpañcāśattamau ṣaṭpañcāśattamāḥ
Vocativeṣaṭpañcāśattama ṣaṭpañcāśattamau ṣaṭpañcāśattamāḥ
Accusativeṣaṭpañcāśattamam ṣaṭpañcāśattamau ṣaṭpañcāśattamān
Instrumentalṣaṭpañcāśattamena ṣaṭpañcāśattamābhyām ṣaṭpañcāśattamaiḥ ṣaṭpañcāśattamebhiḥ
Dativeṣaṭpañcāśattamāya ṣaṭpañcāśattamābhyām ṣaṭpañcāśattamebhyaḥ
Ablativeṣaṭpañcāśattamāt ṣaṭpañcāśattamābhyām ṣaṭpañcāśattamebhyaḥ
Genitiveṣaṭpañcāśattamasya ṣaṭpañcāśattamayoḥ ṣaṭpañcāśattamānām
Locativeṣaṭpañcāśattame ṣaṭpañcāśattamayoḥ ṣaṭpañcāśattameṣu

Compound ṣaṭpañcāśattama -

Adverb -ṣaṭpañcāśattamam -ṣaṭpañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria