Declension table of ?ṣaṭpañcāśatikā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpañcāśatikā ṣaṭpañcāśatike ṣaṭpañcāśatikāḥ
Vocativeṣaṭpañcāśatike ṣaṭpañcāśatike ṣaṭpañcāśatikāḥ
Accusativeṣaṭpañcāśatikām ṣaṭpañcāśatike ṣaṭpañcāśatikāḥ
Instrumentalṣaṭpañcāśatikayā ṣaṭpañcāśatikābhyām ṣaṭpañcāśatikābhiḥ
Dativeṣaṭpañcāśatikāyai ṣaṭpañcāśatikābhyām ṣaṭpañcāśatikābhyaḥ
Ablativeṣaṭpañcāśatikāyāḥ ṣaṭpañcāśatikābhyām ṣaṭpañcāśatikābhyaḥ
Genitiveṣaṭpañcāśatikāyāḥ ṣaṭpañcāśatikayoḥ ṣaṭpañcāśatikānām
Locativeṣaṭpañcāśatikāyām ṣaṭpañcāśatikayoḥ ṣaṭpañcāśatikāsu

Adverb -ṣaṭpañcāśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria