Declension table of ?ṣaṭpañcāśaddhorāvṛtti

Deva

FeminineSingularDualPlural
Nominativeṣaṭpañcāśaddhorāvṛttiḥ ṣaṭpañcāśaddhorāvṛttī ṣaṭpañcāśaddhorāvṛttayaḥ
Vocativeṣaṭpañcāśaddhorāvṛtte ṣaṭpañcāśaddhorāvṛttī ṣaṭpañcāśaddhorāvṛttayaḥ
Accusativeṣaṭpañcāśaddhorāvṛttim ṣaṭpañcāśaddhorāvṛttī ṣaṭpañcāśaddhorāvṛttīḥ
Instrumentalṣaṭpañcāśaddhorāvṛttyā ṣaṭpañcāśaddhorāvṛttibhyām ṣaṭpañcāśaddhorāvṛttibhiḥ
Dativeṣaṭpañcāśaddhorāvṛttyai ṣaṭpañcāśaddhorāvṛttaye ṣaṭpañcāśaddhorāvṛttibhyām ṣaṭpañcāśaddhorāvṛttibhyaḥ
Ablativeṣaṭpañcāśaddhorāvṛttyāḥ ṣaṭpañcāśaddhorāvṛtteḥ ṣaṭpañcāśaddhorāvṛttibhyām ṣaṭpañcāśaddhorāvṛttibhyaḥ
Genitiveṣaṭpañcāśaddhorāvṛttyāḥ ṣaṭpañcāśaddhorāvṛtteḥ ṣaṭpañcāśaddhorāvṛttyoḥ ṣaṭpañcāśaddhorāvṛttīnām
Locativeṣaṭpañcāśaddhorāvṛttyām ṣaṭpañcāśaddhorāvṛttau ṣaṭpañcāśaddhorāvṛttyoḥ ṣaṭpañcāśaddhorāvṛttiṣu

Compound ṣaṭpañcāśaddhorāvṛtti -

Adverb -ṣaṭpañcāśaddhorāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria