Declension table of ?ṣaṭpalikā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpalikā ṣaṭpalike ṣaṭpalikāḥ
Vocativeṣaṭpalike ṣaṭpalike ṣaṭpalikāḥ
Accusativeṣaṭpalikām ṣaṭpalike ṣaṭpalikāḥ
Instrumentalṣaṭpalikayā ṣaṭpalikābhyām ṣaṭpalikābhiḥ
Dativeṣaṭpalikāyai ṣaṭpalikābhyām ṣaṭpalikābhyaḥ
Ablativeṣaṭpalikāyāḥ ṣaṭpalikābhyām ṣaṭpalikābhyaḥ
Genitiveṣaṭpalikāyāḥ ṣaṭpalikayoḥ ṣaṭpalikānām
Locativeṣaṭpalikāyām ṣaṭpalikayoḥ ṣaṭpalikāsu

Adverb -ṣaṭpalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria