Declension table of ?ṣaṭpalika

Deva

NeuterSingularDualPlural
Nominativeṣaṭpalikam ṣaṭpalike ṣaṭpalikāni
Vocativeṣaṭpalika ṣaṭpalike ṣaṭpalikāni
Accusativeṣaṭpalikam ṣaṭpalike ṣaṭpalikāni
Instrumentalṣaṭpalikena ṣaṭpalikābhyām ṣaṭpalikaiḥ
Dativeṣaṭpalikāya ṣaṭpalikābhyām ṣaṭpalikebhyaḥ
Ablativeṣaṭpalikāt ṣaṭpalikābhyām ṣaṭpalikebhyaḥ
Genitiveṣaṭpalikasya ṣaṭpalikayoḥ ṣaṭpalikānām
Locativeṣaṭpalike ṣaṭpalikayoḥ ṣaṭpalikeṣu

Compound ṣaṭpalika -

Adverb -ṣaṭpalikam -ṣaṭpalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria