Declension table of ?ṣaṭpalika

Deva

MasculineSingularDualPlural
Nominativeṣaṭpalikaḥ ṣaṭpalikau ṣaṭpalikāḥ
Vocativeṣaṭpalika ṣaṭpalikau ṣaṭpalikāḥ
Accusativeṣaṭpalikam ṣaṭpalikau ṣaṭpalikān
Instrumentalṣaṭpalikena ṣaṭpalikābhyām ṣaṭpalikaiḥ ṣaṭpalikebhiḥ
Dativeṣaṭpalikāya ṣaṭpalikābhyām ṣaṭpalikebhyaḥ
Ablativeṣaṭpalikāt ṣaṭpalikābhyām ṣaṭpalikebhyaḥ
Genitiveṣaṭpalikasya ṣaṭpalikayoḥ ṣaṭpalikānām
Locativeṣaṭpalike ṣaṭpalikayoḥ ṣaṭpalikeṣu

Compound ṣaṭpalika -

Adverb -ṣaṭpalikam -ṣaṭpalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria