Declension table of ?ṣaṭpalaka

Deva

NeuterSingularDualPlural
Nominativeṣaṭpalakam ṣaṭpalake ṣaṭpalakāni
Vocativeṣaṭpalaka ṣaṭpalake ṣaṭpalakāni
Accusativeṣaṭpalakam ṣaṭpalake ṣaṭpalakāni
Instrumentalṣaṭpalakena ṣaṭpalakābhyām ṣaṭpalakaiḥ
Dativeṣaṭpalakāya ṣaṭpalakābhyām ṣaṭpalakebhyaḥ
Ablativeṣaṭpalakāt ṣaṭpalakābhyām ṣaṭpalakebhyaḥ
Genitiveṣaṭpalakasya ṣaṭpalakayoḥ ṣaṭpalakānām
Locativeṣaṭpalake ṣaṭpalakayoḥ ṣaṭpalakeṣu

Compound ṣaṭpalaka -

Adverb -ṣaṭpalakam -ṣaṭpalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria