Declension table of ?ṣaṭpakṣā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpakṣā ṣaṭpakṣe ṣaṭpakṣāḥ
Vocativeṣaṭpakṣe ṣaṭpakṣe ṣaṭpakṣāḥ
Accusativeṣaṭpakṣām ṣaṭpakṣe ṣaṭpakṣāḥ
Instrumentalṣaṭpakṣayā ṣaṭpakṣābhyām ṣaṭpakṣābhiḥ
Dativeṣaṭpakṣāyai ṣaṭpakṣābhyām ṣaṭpakṣābhyaḥ
Ablativeṣaṭpakṣāyāḥ ṣaṭpakṣābhyām ṣaṭpakṣābhyaḥ
Genitiveṣaṭpakṣāyāḥ ṣaṭpakṣayoḥ ṣaṭpakṣāṇām
Locativeṣaṭpakṣāyām ṣaṭpakṣayoḥ ṣaṭpakṣāsu

Adverb -ṣaṭpakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria