Declension table of ?ṣaṭpakṣa

Deva

MasculineSingularDualPlural
Nominativeṣaṭpakṣaḥ ṣaṭpakṣau ṣaṭpakṣāḥ
Vocativeṣaṭpakṣa ṣaṭpakṣau ṣaṭpakṣāḥ
Accusativeṣaṭpakṣam ṣaṭpakṣau ṣaṭpakṣān
Instrumentalṣaṭpakṣeṇa ṣaṭpakṣābhyām ṣaṭpakṣaiḥ ṣaṭpakṣebhiḥ
Dativeṣaṭpakṣāya ṣaṭpakṣābhyām ṣaṭpakṣebhyaḥ
Ablativeṣaṭpakṣāt ṣaṭpakṣābhyām ṣaṭpakṣebhyaḥ
Genitiveṣaṭpakṣasya ṣaṭpakṣayoḥ ṣaṭpakṣāṇām
Locativeṣaṭpakṣe ṣaṭpakṣayoḥ ṣaṭpakṣeṣu

Compound ṣaṭpakṣa -

Adverb -ṣaṭpakṣam -ṣaṭpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria