Declension table of ?ṣaṭpadikā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpadikā ṣaṭpadike ṣaṭpadikāḥ
Vocativeṣaṭpadike ṣaṭpadike ṣaṭpadikāḥ
Accusativeṣaṭpadikām ṣaṭpadike ṣaṭpadikāḥ
Instrumentalṣaṭpadikayā ṣaṭpadikābhyām ṣaṭpadikābhiḥ
Dativeṣaṭpadikāyai ṣaṭpadikābhyām ṣaṭpadikābhyaḥ
Ablativeṣaṭpadikāyāḥ ṣaṭpadikābhyām ṣaṭpadikābhyaḥ
Genitiveṣaṭpadikāyāḥ ṣaṭpadikayoḥ ṣaṭpadikānām
Locativeṣaṭpadikāyām ṣaṭpadikayoḥ ṣaṭpadikāsu

Adverb -ṣaṭpadikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria