Declension table of ?ṣaṭpadeṣṭa

Deva

MasculineSingularDualPlural
Nominativeṣaṭpadeṣṭaḥ ṣaṭpadeṣṭau ṣaṭpadeṣṭāḥ
Vocativeṣaṭpadeṣṭa ṣaṭpadeṣṭau ṣaṭpadeṣṭāḥ
Accusativeṣaṭpadeṣṭam ṣaṭpadeṣṭau ṣaṭpadeṣṭān
Instrumentalṣaṭpadeṣṭena ṣaṭpadeṣṭābhyām ṣaṭpadeṣṭaiḥ ṣaṭpadeṣṭebhiḥ
Dativeṣaṭpadeṣṭāya ṣaṭpadeṣṭābhyām ṣaṭpadeṣṭebhyaḥ
Ablativeṣaṭpadeṣṭāt ṣaṭpadeṣṭābhyām ṣaṭpadeṣṭebhyaḥ
Genitiveṣaṭpadeṣṭasya ṣaṭpadeṣṭayoḥ ṣaṭpadeṣṭānām
Locativeṣaṭpadeṣṭe ṣaṭpadeṣṭayoḥ ṣaṭpadeṣṭeṣu

Compound ṣaṭpadeṣṭa -

Adverb -ṣaṭpadeṣṭam -ṣaṭpadeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria