Declension table of ?ṣaṭpadapriya

Deva

MasculineSingularDualPlural
Nominativeṣaṭpadapriyaḥ ṣaṭpadapriyau ṣaṭpadapriyāḥ
Vocativeṣaṭpadapriya ṣaṭpadapriyau ṣaṭpadapriyāḥ
Accusativeṣaṭpadapriyam ṣaṭpadapriyau ṣaṭpadapriyān
Instrumentalṣaṭpadapriyeṇa ṣaṭpadapriyābhyām ṣaṭpadapriyaiḥ ṣaṭpadapriyebhiḥ
Dativeṣaṭpadapriyāya ṣaṭpadapriyābhyām ṣaṭpadapriyebhyaḥ
Ablativeṣaṭpadapriyāt ṣaṭpadapriyābhyām ṣaṭpadapriyebhyaḥ
Genitiveṣaṭpadapriyasya ṣaṭpadapriyayoḥ ṣaṭpadapriyāṇām
Locativeṣaṭpadapriye ṣaṭpadapriyayoḥ ṣaṭpadapriyeṣu

Compound ṣaṭpadapriya -

Adverb -ṣaṭpadapriyam -ṣaṭpadapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria