Declension table of ?ṣaṭpadajyā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpadajyā ṣaṭpadajye ṣaṭpadajyāḥ
Vocativeṣaṭpadajye ṣaṭpadajye ṣaṭpadajyāḥ
Accusativeṣaṭpadajyām ṣaṭpadajye ṣaṭpadajyāḥ
Instrumentalṣaṭpadajyayā ṣaṭpadajyābhyām ṣaṭpadajyābhiḥ
Dativeṣaṭpadajyāyai ṣaṭpadajyābhyām ṣaṭpadajyābhyaḥ
Ablativeṣaṭpadajyāyāḥ ṣaṭpadajyābhyām ṣaṭpadajyābhyaḥ
Genitiveṣaṭpadajyāyāḥ ṣaṭpadajyayoḥ ṣaṭpadajyānām
Locativeṣaṭpadajyāyām ṣaṭpadajyayoḥ ṣaṭpadajyāsu

Adverb -ṣaṭpadajyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria