Declension table of ṣaṭpadajya

Deva

NeuterSingularDualPlural
Nominativeṣaṭpadajyam ṣaṭpadajye ṣaṭpadajyāni
Vocativeṣaṭpadajya ṣaṭpadajye ṣaṭpadajyāni
Accusativeṣaṭpadajyam ṣaṭpadajye ṣaṭpadajyāni
Instrumentalṣaṭpadajyena ṣaṭpadajyābhyām ṣaṭpadajyaiḥ
Dativeṣaṭpadajyāya ṣaṭpadajyābhyām ṣaṭpadajyebhyaḥ
Ablativeṣaṭpadajyāt ṣaṭpadajyābhyām ṣaṭpadajyebhyaḥ
Genitiveṣaṭpadajyasya ṣaṭpadajyayoḥ ṣaṭpadajyānām
Locativeṣaṭpadajye ṣaṭpadajyayoḥ ṣaṭpadajyeṣu

Compound ṣaṭpadajya -

Adverb -ṣaṭpadajyam -ṣaṭpadajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria