Declension table of ṣaṭpadajya

Deva

MasculineSingularDualPlural
Nominativeṣaṭpadajyaḥ ṣaṭpadajyau ṣaṭpadajyāḥ
Vocativeṣaṭpadajya ṣaṭpadajyau ṣaṭpadajyāḥ
Accusativeṣaṭpadajyam ṣaṭpadajyau ṣaṭpadajyān
Instrumentalṣaṭpadajyena ṣaṭpadajyābhyām ṣaṭpadajyaiḥ ṣaṭpadajyebhiḥ
Dativeṣaṭpadajyāya ṣaṭpadajyābhyām ṣaṭpadajyebhyaḥ
Ablativeṣaṭpadajyāt ṣaṭpadajyābhyām ṣaṭpadajyebhyaḥ
Genitiveṣaṭpadajyasya ṣaṭpadajyayoḥ ṣaṭpadajyānām
Locativeṣaṭpadajye ṣaṭpadajyayoḥ ṣaṭpadajyeṣu

Compound ṣaṭpadajya -

Adverb -ṣaṭpadajyam -ṣaṭpadajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria