Declension table of ?ṣaṭpadārthavivaraṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṭpadārthavivaraṇam ṣaṭpadārthavivaraṇe ṣaṭpadārthavivaraṇāni
Vocativeṣaṭpadārthavivaraṇa ṣaṭpadārthavivaraṇe ṣaṭpadārthavivaraṇāni
Accusativeṣaṭpadārthavivaraṇam ṣaṭpadārthavivaraṇe ṣaṭpadārthavivaraṇāni
Instrumentalṣaṭpadārthavivaraṇena ṣaṭpadārthavivaraṇābhyām ṣaṭpadārthavivaraṇaiḥ
Dativeṣaṭpadārthavivaraṇāya ṣaṭpadārthavivaraṇābhyām ṣaṭpadārthavivaraṇebhyaḥ
Ablativeṣaṭpadārthavivaraṇāt ṣaṭpadārthavivaraṇābhyām ṣaṭpadārthavivaraṇebhyaḥ
Genitiveṣaṭpadārthavivaraṇasya ṣaṭpadārthavivaraṇayoḥ ṣaṭpadārthavivaraṇānām
Locativeṣaṭpadārthavivaraṇe ṣaṭpadārthavivaraṇayoḥ ṣaṭpadārthavivaraṇeṣu

Compound ṣaṭpadārthavivaraṇa -

Adverb -ṣaṭpadārthavivaraṇam -ṣaṭpadārthavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria