Declension table of ?ṣaṭpadālī

Deva

FeminineSingularDualPlural
Nominativeṣaṭpadālī ṣaṭpadālyau ṣaṭpadālyaḥ
Vocativeṣaṭpadāli ṣaṭpadālyau ṣaṭpadālyaḥ
Accusativeṣaṭpadālīm ṣaṭpadālyau ṣaṭpadālīḥ
Instrumentalṣaṭpadālyā ṣaṭpadālībhyām ṣaṭpadālībhiḥ
Dativeṣaṭpadālyai ṣaṭpadālībhyām ṣaṭpadālībhyaḥ
Ablativeṣaṭpadālyāḥ ṣaṭpadālībhyām ṣaṭpadālībhyaḥ
Genitiveṣaṭpadālyāḥ ṣaṭpadālyoḥ ṣaṭpadālīnām
Locativeṣaṭpadālyām ṣaṭpadālyoḥ ṣaṭpadālīṣu

Compound ṣaṭpadāli - ṣaṭpadālī -

Adverb -ṣaṭpadāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria