Declension table of ?ṣaṭpadā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpadā ṣaṭpade ṣaṭpadāḥ
Vocativeṣaṭpade ṣaṭpade ṣaṭpadāḥ
Accusativeṣaṭpadām ṣaṭpade ṣaṭpadāḥ
Instrumentalṣaṭpadayā ṣaṭpadābhyām ṣaṭpadābhiḥ
Dativeṣaṭpadāyai ṣaṭpadābhyām ṣaṭpadābhyaḥ
Ablativeṣaṭpadāyāḥ ṣaṭpadābhyām ṣaṭpadābhyaḥ
Genitiveṣaṭpadāyāḥ ṣaṭpadayoḥ ṣaṭpadānām
Locativeṣaṭpadāyām ṣaṭpadayoḥ ṣaṭpadāsu

Adverb -ṣaṭpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria