Declension table of ?ṣaṭpādā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpādā ṣaṭpāde ṣaṭpādāḥ
Vocativeṣaṭpāde ṣaṭpāde ṣaṭpādāḥ
Accusativeṣaṭpādām ṣaṭpāde ṣaṭpādāḥ
Instrumentalṣaṭpādayā ṣaṭpādābhyām ṣaṭpādābhiḥ
Dativeṣaṭpādāyai ṣaṭpādābhyām ṣaṭpādābhyaḥ
Ablativeṣaṭpādāyāḥ ṣaṭpādābhyām ṣaṭpādābhyaḥ
Genitiveṣaṭpādāyāḥ ṣaṭpādayoḥ ṣaṭpādānām
Locativeṣaṭpādāyām ṣaṭpādayoḥ ṣaṭpādāsu

Adverb -ṣaṭpādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria