Declension table of ?ṣaṭpāda

Deva

MasculineSingularDualPlural
Nominativeṣaṭpādaḥ ṣaṭpādau ṣaṭpādāḥ
Vocativeṣaṭpāda ṣaṭpādau ṣaṭpādāḥ
Accusativeṣaṭpādam ṣaṭpādau ṣaṭpādān
Instrumentalṣaṭpādena ṣaṭpādābhyām ṣaṭpādaiḥ ṣaṭpādebhiḥ
Dativeṣaṭpādāya ṣaṭpādābhyām ṣaṭpādebhyaḥ
Ablativeṣaṭpādāt ṣaṭpādābhyām ṣaṭpādebhyaḥ
Genitiveṣaṭpādasya ṣaṭpādayoḥ ṣaṭpādānām
Locativeṣaṭpāde ṣaṭpādayoḥ ṣaṭpādeṣu

Compound ṣaṭpāda -

Adverb -ṣaṭpādam -ṣaṭpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria