Declension table of ?ṣaṭkūṭā

Deva

FeminineSingularDualPlural
Nominativeṣaṭkūṭā ṣaṭkūṭe ṣaṭkūṭāḥ
Vocativeṣaṭkūṭe ṣaṭkūṭe ṣaṭkūṭāḥ
Accusativeṣaṭkūṭām ṣaṭkūṭe ṣaṭkūṭāḥ
Instrumentalṣaṭkūṭayā ṣaṭkūṭābhyām ṣaṭkūṭābhiḥ
Dativeṣaṭkūṭāyai ṣaṭkūṭābhyām ṣaṭkūṭābhyaḥ
Ablativeṣaṭkūṭāyāḥ ṣaṭkūṭābhyām ṣaṭkūṭābhyaḥ
Genitiveṣaṭkūṭāyāḥ ṣaṭkūṭayoḥ ṣaṭkūṭānām
Locativeṣaṭkūṭāyām ṣaṭkūṭayoḥ ṣaṭkūṭāsu

Adverb -ṣaṭkūṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria