Declension table of ?ṣaṭkulīyā

Deva

FeminineSingularDualPlural
Nominativeṣaṭkulīyā ṣaṭkulīye ṣaṭkulīyāḥ
Vocativeṣaṭkulīye ṣaṭkulīye ṣaṭkulīyāḥ
Accusativeṣaṭkulīyām ṣaṭkulīye ṣaṭkulīyāḥ
Instrumentalṣaṭkulīyayā ṣaṭkulīyābhyām ṣaṭkulīyābhiḥ
Dativeṣaṭkulīyāyai ṣaṭkulīyābhyām ṣaṭkulīyābhyaḥ
Ablativeṣaṭkulīyāyāḥ ṣaṭkulīyābhyām ṣaṭkulīyābhyaḥ
Genitiveṣaṭkulīyāyāḥ ṣaṭkulīyayoḥ ṣaṭkulīyānām
Locativeṣaṭkulīyāyām ṣaṭkulīyayoḥ ṣaṭkulīyāsu

Adverb -ṣaṭkulīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria