Declension table of ?ṣaṭkulīya

Deva

NeuterSingularDualPlural
Nominativeṣaṭkulīyam ṣaṭkulīye ṣaṭkulīyāni
Vocativeṣaṭkulīya ṣaṭkulīye ṣaṭkulīyāni
Accusativeṣaṭkulīyam ṣaṭkulīye ṣaṭkulīyāni
Instrumentalṣaṭkulīyena ṣaṭkulīyābhyām ṣaṭkulīyaiḥ
Dativeṣaṭkulīyāya ṣaṭkulīyābhyām ṣaṭkulīyebhyaḥ
Ablativeṣaṭkulīyāt ṣaṭkulīyābhyām ṣaṭkulīyebhyaḥ
Genitiveṣaṭkulīyasya ṣaṭkulīyayoḥ ṣaṭkulīyānām
Locativeṣaṭkulīye ṣaṭkulīyayoḥ ṣaṭkulīyeṣu

Compound ṣaṭkulīya -

Adverb -ṣaṭkulīyam -ṣaṭkulīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria