Declension table of ?ṣaṭkulīya

Deva

MasculineSingularDualPlural
Nominativeṣaṭkulīyaḥ ṣaṭkulīyau ṣaṭkulīyāḥ
Vocativeṣaṭkulīya ṣaṭkulīyau ṣaṭkulīyāḥ
Accusativeṣaṭkulīyam ṣaṭkulīyau ṣaṭkulīyān
Instrumentalṣaṭkulīyena ṣaṭkulīyābhyām ṣaṭkulīyaiḥ ṣaṭkulīyebhiḥ
Dativeṣaṭkulīyāya ṣaṭkulīyābhyām ṣaṭkulīyebhyaḥ
Ablativeṣaṭkulīyāt ṣaṭkulīyābhyām ṣaṭkulīyebhyaḥ
Genitiveṣaṭkulīyasya ṣaṭkulīyayoḥ ṣaṭkulīyānām
Locativeṣaṭkulīye ṣaṭkulīyayoḥ ṣaṭkulīyeṣu

Compound ṣaṭkulīya -

Adverb -ṣaṭkulīyam -ṣaṭkulīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria