Declension table of ?ṣaṭkukṣi

Deva

NeuterSingularDualPlural
Nominativeṣaṭkukṣi ṣaṭkukṣiṇī ṣaṭkukṣīṇi
Vocativeṣaṭkukṣi ṣaṭkukṣiṇī ṣaṭkukṣīṇi
Accusativeṣaṭkukṣi ṣaṭkukṣiṇī ṣaṭkukṣīṇi
Instrumentalṣaṭkukṣiṇā ṣaṭkukṣibhyām ṣaṭkukṣibhiḥ
Dativeṣaṭkukṣiṇe ṣaṭkukṣibhyām ṣaṭkukṣibhyaḥ
Ablativeṣaṭkukṣiṇaḥ ṣaṭkukṣibhyām ṣaṭkukṣibhyaḥ
Genitiveṣaṭkukṣiṇaḥ ṣaṭkukṣiṇoḥ ṣaṭkukṣīṇām
Locativeṣaṭkukṣiṇi ṣaṭkukṣiṇoḥ ṣaṭkukṣiṣu

Compound ṣaṭkukṣi -

Adverb -ṣaṭkukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria