Declension table of ?ṣaṭkukṣi

Deva

MasculineSingularDualPlural
Nominativeṣaṭkukṣiḥ ṣaṭkukṣī ṣaṭkukṣayaḥ
Vocativeṣaṭkukṣe ṣaṭkukṣī ṣaṭkukṣayaḥ
Accusativeṣaṭkukṣim ṣaṭkukṣī ṣaṭkukṣīn
Instrumentalṣaṭkukṣiṇā ṣaṭkukṣibhyām ṣaṭkukṣibhiḥ
Dativeṣaṭkukṣaye ṣaṭkukṣibhyām ṣaṭkukṣibhyaḥ
Ablativeṣaṭkukṣeḥ ṣaṭkukṣibhyām ṣaṭkukṣibhyaḥ
Genitiveṣaṭkukṣeḥ ṣaṭkukṣyoḥ ṣaṭkukṣīṇām
Locativeṣaṭkukṣau ṣaṭkukṣyoḥ ṣaṭkukṣiṣu

Compound ṣaṭkukṣi -

Adverb -ṣaṭkukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria