Declension table of ?ṣaṭkoṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṭkoṇā ṣaṭkoṇe ṣaṭkoṇāḥ
Vocativeṣaṭkoṇe ṣaṭkoṇe ṣaṭkoṇāḥ
Accusativeṣaṭkoṇām ṣaṭkoṇe ṣaṭkoṇāḥ
Instrumentalṣaṭkoṇayā ṣaṭkoṇābhyām ṣaṭkoṇābhiḥ
Dativeṣaṭkoṇāyai ṣaṭkoṇābhyām ṣaṭkoṇābhyaḥ
Ablativeṣaṭkoṇāyāḥ ṣaṭkoṇābhyām ṣaṭkoṇābhyaḥ
Genitiveṣaṭkoṇāyāḥ ṣaṭkoṇayoḥ ṣaṭkoṇānām
Locativeṣaṭkoṇāyām ṣaṭkoṇayoḥ ṣaṭkoṇāsu

Adverb -ṣaṭkoṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria