Declension table of ṣaṭkoṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṭkoṇaḥ ṣaṭkoṇau ṣaṭkoṇāḥ
Vocativeṣaṭkoṇa ṣaṭkoṇau ṣaṭkoṇāḥ
Accusativeṣaṭkoṇam ṣaṭkoṇau ṣaṭkoṇān
Instrumentalṣaṭkoṇena ṣaṭkoṇābhyām ṣaṭkoṇaiḥ ṣaṭkoṇebhiḥ
Dativeṣaṭkoṇāya ṣaṭkoṇābhyām ṣaṭkoṇebhyaḥ
Ablativeṣaṭkoṇāt ṣaṭkoṇābhyām ṣaṭkoṇebhyaḥ
Genitiveṣaṭkoṇasya ṣaṭkoṇayoḥ ṣaṭkoṇānām
Locativeṣaṭkoṇe ṣaṭkoṇayoḥ ṣaṭkoṇeṣu

Compound ṣaṭkoṇa -

Adverb -ṣaṭkoṇam -ṣaṭkoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria