Declension table of ṣaṭkhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeṣaṭkhaṇḍam ṣaṭkhaṇḍe ṣaṭkhaṇḍāni
Vocativeṣaṭkhaṇḍa ṣaṭkhaṇḍe ṣaṭkhaṇḍāni
Accusativeṣaṭkhaṇḍam ṣaṭkhaṇḍe ṣaṭkhaṇḍāni
Instrumentalṣaṭkhaṇḍena ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍaiḥ
Dativeṣaṭkhaṇḍāya ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍebhyaḥ
Ablativeṣaṭkhaṇḍāt ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍebhyaḥ
Genitiveṣaṭkhaṇḍasya ṣaṭkhaṇḍayoḥ ṣaṭkhaṇḍānām
Locativeṣaṭkhaṇḍe ṣaṭkhaṇḍayoḥ ṣaṭkhaṇḍeṣu

Compound ṣaṭkhaṇḍa -

Adverb -ṣaṭkhaṇḍam -ṣaṭkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria