Declension table of ṣaṭkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeṣaṭkhaṇḍaḥ ṣaṭkhaṇḍau ṣaṭkhaṇḍāḥ
Vocativeṣaṭkhaṇḍa ṣaṭkhaṇḍau ṣaṭkhaṇḍāḥ
Accusativeṣaṭkhaṇḍam ṣaṭkhaṇḍau ṣaṭkhaṇḍān
Instrumentalṣaṭkhaṇḍena ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍaiḥ
Dativeṣaṭkhaṇḍāya ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍebhyaḥ
Ablativeṣaṭkhaṇḍāt ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍebhyaḥ
Genitiveṣaṭkhaṇḍasya ṣaṭkhaṇḍayoḥ ṣaṭkhaṇḍānām
Locativeṣaṭkhaṇḍe ṣaṭkhaṇḍayoḥ ṣaṭkhaṇḍeṣu

Compound ṣaṭkhaṇḍa -

Adverb -ṣaṭkhaṇḍam -ṣaṭkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria