Declension table of ?ṣaṭkarmaviveka

Deva

MasculineSingularDualPlural
Nominativeṣaṭkarmavivekaḥ ṣaṭkarmavivekau ṣaṭkarmavivekāḥ
Vocativeṣaṭkarmaviveka ṣaṭkarmavivekau ṣaṭkarmavivekāḥ
Accusativeṣaṭkarmavivekam ṣaṭkarmavivekau ṣaṭkarmavivekān
Instrumentalṣaṭkarmavivekeṇa ṣaṭkarmavivekābhyām ṣaṭkarmavivekaiḥ ṣaṭkarmavivekebhiḥ
Dativeṣaṭkarmavivekāya ṣaṭkarmavivekābhyām ṣaṭkarmavivekebhyaḥ
Ablativeṣaṭkarmavivekāt ṣaṭkarmavivekābhyām ṣaṭkarmavivekebhyaḥ
Genitiveṣaṭkarmavivekasya ṣaṭkarmavivekayoḥ ṣaṭkarmavivekāṇām
Locativeṣaṭkarmaviveke ṣaṭkarmavivekayoḥ ṣaṭkarmavivekeṣu

Compound ṣaṭkarmaviveka -

Adverb -ṣaṭkarmavivekam -ṣaṭkarmavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria