Declension table of ?ṣaṭkarmavidhi

Deva

MasculineSingularDualPlural
Nominativeṣaṭkarmavidhiḥ ṣaṭkarmavidhī ṣaṭkarmavidhayaḥ
Vocativeṣaṭkarmavidhe ṣaṭkarmavidhī ṣaṭkarmavidhayaḥ
Accusativeṣaṭkarmavidhim ṣaṭkarmavidhī ṣaṭkarmavidhīn
Instrumentalṣaṭkarmavidhinā ṣaṭkarmavidhibhyām ṣaṭkarmavidhibhiḥ
Dativeṣaṭkarmavidhaye ṣaṭkarmavidhibhyām ṣaṭkarmavidhibhyaḥ
Ablativeṣaṭkarmavidheḥ ṣaṭkarmavidhibhyām ṣaṭkarmavidhibhyaḥ
Genitiveṣaṭkarmavidheḥ ṣaṭkarmavidhyoḥ ṣaṭkarmavidhīnām
Locativeṣaṭkarmavidhau ṣaṭkarmavidhyoḥ ṣaṭkarmavidhiṣu

Compound ṣaṭkarmavidhi -

Adverb -ṣaṭkarmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria