Declension table of ?ṣaṭkarmavat

Deva

MasculineSingularDualPlural
Nominativeṣaṭkarmavān ṣaṭkarmavantau ṣaṭkarmavantaḥ
Vocativeṣaṭkarmavan ṣaṭkarmavantau ṣaṭkarmavantaḥ
Accusativeṣaṭkarmavantam ṣaṭkarmavantau ṣaṭkarmavataḥ
Instrumentalṣaṭkarmavatā ṣaṭkarmavadbhyām ṣaṭkarmavadbhiḥ
Dativeṣaṭkarmavate ṣaṭkarmavadbhyām ṣaṭkarmavadbhyaḥ
Ablativeṣaṭkarmavataḥ ṣaṭkarmavadbhyām ṣaṭkarmavadbhyaḥ
Genitiveṣaṭkarmavataḥ ṣaṭkarmavatoḥ ṣaṭkarmavatām
Locativeṣaṭkarmavati ṣaṭkarmavatoḥ ṣaṭkarmavatsu

Compound ṣaṭkarmavat -

Adverb -ṣaṭkarmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria