Declension table of ?ṣaṭkarmaprayoga

Deva

MasculineSingularDualPlural
Nominativeṣaṭkarmaprayogaḥ ṣaṭkarmaprayogau ṣaṭkarmaprayogāḥ
Vocativeṣaṭkarmaprayoga ṣaṭkarmaprayogau ṣaṭkarmaprayogāḥ
Accusativeṣaṭkarmaprayogam ṣaṭkarmaprayogau ṣaṭkarmaprayogān
Instrumentalṣaṭkarmaprayogeṇa ṣaṭkarmaprayogābhyām ṣaṭkarmaprayogaiḥ ṣaṭkarmaprayogebhiḥ
Dativeṣaṭkarmaprayogāya ṣaṭkarmaprayogābhyām ṣaṭkarmaprayogebhyaḥ
Ablativeṣaṭkarmaprayogāt ṣaṭkarmaprayogābhyām ṣaṭkarmaprayogebhyaḥ
Genitiveṣaṭkarmaprayogasya ṣaṭkarmaprayogayoḥ ṣaṭkarmaprayogāṇām
Locativeṣaṭkarmaprayoge ṣaṭkarmaprayogayoḥ ṣaṭkarmaprayogeṣu

Compound ṣaṭkarmaprayoga -

Adverb -ṣaṭkarmaprayogam -ṣaṭkarmaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria