Declension table of ṣaṭkarman

Deva

MasculineSingularDualPlural
Nominativeṣaṭkarmā ṣaṭkarmāṇau ṣaṭkarmāṇaḥ
Vocativeṣaṭkarman ṣaṭkarmāṇau ṣaṭkarmāṇaḥ
Accusativeṣaṭkarmāṇam ṣaṭkarmāṇau ṣaṭkarmaṇaḥ
Instrumentalṣaṭkarmaṇā ṣaṭkarmabhyām ṣaṭkarmabhiḥ
Dativeṣaṭkarmaṇe ṣaṭkarmabhyām ṣaṭkarmabhyaḥ
Ablativeṣaṭkarmaṇaḥ ṣaṭkarmabhyām ṣaṭkarmabhyaḥ
Genitiveṣaṭkarmaṇaḥ ṣaṭkarmaṇoḥ ṣaṭkarmaṇām
Locativeṣaṭkarmaṇi ṣaṭkarmaṇoḥ ṣaṭkarmasu

Compound ṣaṭkarma -

Adverb -ṣaṭkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria