Declension table of ?ṣaṭkarṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṭkarṇā ṣaṭkarṇe ṣaṭkarṇāḥ
Vocativeṣaṭkarṇe ṣaṭkarṇe ṣaṭkarṇāḥ
Accusativeṣaṭkarṇām ṣaṭkarṇe ṣaṭkarṇāḥ
Instrumentalṣaṭkarṇayā ṣaṭkarṇābhyām ṣaṭkarṇābhiḥ
Dativeṣaṭkarṇāyai ṣaṭkarṇābhyām ṣaṭkarṇābhyaḥ
Ablativeṣaṭkarṇāyāḥ ṣaṭkarṇābhyām ṣaṭkarṇābhyaḥ
Genitiveṣaṭkarṇāyāḥ ṣaṭkarṇayoḥ ṣaṭkarṇānām
Locativeṣaṭkarṇāyām ṣaṭkarṇayoḥ ṣaṭkarṇāsu

Adverb -ṣaṭkarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria