Declension table of ?ṣaṭkarṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṭkarṇam ṣaṭkarṇe ṣaṭkarṇāni
Vocativeṣaṭkarṇa ṣaṭkarṇe ṣaṭkarṇāni
Accusativeṣaṭkarṇam ṣaṭkarṇe ṣaṭkarṇāni
Instrumentalṣaṭkarṇena ṣaṭkarṇābhyām ṣaṭkarṇaiḥ
Dativeṣaṭkarṇāya ṣaṭkarṇābhyām ṣaṭkarṇebhyaḥ
Ablativeṣaṭkarṇāt ṣaṭkarṇābhyām ṣaṭkarṇebhyaḥ
Genitiveṣaṭkarṇasya ṣaṭkarṇayoḥ ṣaṭkarṇānām
Locativeṣaṭkarṇe ṣaṭkarṇayoḥ ṣaṭkarṇeṣu

Compound ṣaṭkarṇa -

Adverb -ṣaṭkarṇam -ṣaṭkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria