Declension table of ?ṣaṭkarṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṭkarṇaḥ ṣaṭkarṇau ṣaṭkarṇāḥ
Vocativeṣaṭkarṇa ṣaṭkarṇau ṣaṭkarṇāḥ
Accusativeṣaṭkarṇam ṣaṭkarṇau ṣaṭkarṇān
Instrumentalṣaṭkarṇena ṣaṭkarṇābhyām ṣaṭkarṇaiḥ ṣaṭkarṇebhiḥ
Dativeṣaṭkarṇāya ṣaṭkarṇābhyām ṣaṭkarṇebhyaḥ
Ablativeṣaṭkarṇāt ṣaṭkarṇābhyām ṣaṭkarṇebhyaḥ
Genitiveṣaṭkarṇasya ṣaṭkarṇayoḥ ṣaṭkarṇānām
Locativeṣaṭkarṇe ṣaṭkarṇayoḥ ṣaṭkarṇeṣu

Compound ṣaṭkarṇa -

Adverb -ṣaṭkarṇam -ṣaṭkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria