Declension table of ?ṣaṭkapālā

Deva

FeminineSingularDualPlural
Nominativeṣaṭkapālā ṣaṭkapāle ṣaṭkapālāḥ
Vocativeṣaṭkapāle ṣaṭkapāle ṣaṭkapālāḥ
Accusativeṣaṭkapālām ṣaṭkapāle ṣaṭkapālāḥ
Instrumentalṣaṭkapālayā ṣaṭkapālābhyām ṣaṭkapālābhiḥ
Dativeṣaṭkapālāyai ṣaṭkapālābhyām ṣaṭkapālābhyaḥ
Ablativeṣaṭkapālāyāḥ ṣaṭkapālābhyām ṣaṭkapālābhyaḥ
Genitiveṣaṭkapālāyāḥ ṣaṭkapālayoḥ ṣaṭkapālānām
Locativeṣaṭkapālāyām ṣaṭkapālayoḥ ṣaṭkapālāsu

Adverb -ṣaṭkapālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria