Declension table of ?ṣaṭkapālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṭkapālaḥ | ṣaṭkapālau | ṣaṭkapālāḥ |
Vocative | ṣaṭkapāla | ṣaṭkapālau | ṣaṭkapālāḥ |
Accusative | ṣaṭkapālam | ṣaṭkapālau | ṣaṭkapālān |
Instrumental | ṣaṭkapālena | ṣaṭkapālābhyām | ṣaṭkapālaiḥ |
Dative | ṣaṭkapālāya | ṣaṭkapālābhyām | ṣaṭkapālebhyaḥ |
Ablative | ṣaṭkapālāt | ṣaṭkapālābhyām | ṣaṭkapālebhyaḥ |
Genitive | ṣaṭkapālasya | ṣaṭkapālayoḥ | ṣaṭkapālānām |
Locative | ṣaṭkapāle | ṣaṭkapālayoḥ | ṣaṭkapāleṣu |