Declension table of ?ṣaṭkamāsika

Deva

NeuterSingularDualPlural
Nominativeṣaṭkamāsikam ṣaṭkamāsike ṣaṭkamāsikāni
Vocativeṣaṭkamāsika ṣaṭkamāsike ṣaṭkamāsikāni
Accusativeṣaṭkamāsikam ṣaṭkamāsike ṣaṭkamāsikāni
Instrumentalṣaṭkamāsikena ṣaṭkamāsikābhyām ṣaṭkamāsikaiḥ
Dativeṣaṭkamāsikāya ṣaṭkamāsikābhyām ṣaṭkamāsikebhyaḥ
Ablativeṣaṭkamāsikāt ṣaṭkamāsikābhyām ṣaṭkamāsikebhyaḥ
Genitiveṣaṭkamāsikasya ṣaṭkamāsikayoḥ ṣaṭkamāsikānām
Locativeṣaṭkamāsike ṣaṭkamāsikayoḥ ṣaṭkamāsikeṣu

Compound ṣaṭkamāsika -

Adverb -ṣaṭkamāsikam -ṣaṭkamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria