Declension table of ?ṣaṭkamāsikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṭkamāsikaḥ | ṣaṭkamāsikau | ṣaṭkamāsikāḥ |
Vocative | ṣaṭkamāsika | ṣaṭkamāsikau | ṣaṭkamāsikāḥ |
Accusative | ṣaṭkamāsikam | ṣaṭkamāsikau | ṣaṭkamāsikān |
Instrumental | ṣaṭkamāsikena | ṣaṭkamāsikābhyām | ṣaṭkamāsikaiḥ |
Dative | ṣaṭkamāsikāya | ṣaṭkamāsikābhyām | ṣaṭkamāsikebhyaḥ |
Ablative | ṣaṭkamāsikāt | ṣaṭkamāsikābhyām | ṣaṭkamāsikebhyaḥ |
Genitive | ṣaṭkamāsikasya | ṣaṭkamāsikayoḥ | ṣaṭkamāsikānām |
Locative | ṣaṭkamāsike | ṣaṭkamāsikayoḥ | ṣaṭkamāsikeṣu |