Declension table of ?ṣaṭkamāsika

Deva

MasculineSingularDualPlural
Nominativeṣaṭkamāsikaḥ ṣaṭkamāsikau ṣaṭkamāsikāḥ
Vocativeṣaṭkamāsika ṣaṭkamāsikau ṣaṭkamāsikāḥ
Accusativeṣaṭkamāsikam ṣaṭkamāsikau ṣaṭkamāsikān
Instrumentalṣaṭkamāsikena ṣaṭkamāsikābhyām ṣaṭkamāsikaiḥ
Dativeṣaṭkamāsikāya ṣaṭkamāsikābhyām ṣaṭkamāsikebhyaḥ
Ablativeṣaṭkamāsikāt ṣaṭkamāsikābhyām ṣaṭkamāsikebhyaḥ
Genitiveṣaṭkamāsikasya ṣaṭkamāsikayoḥ ṣaṭkamāsikānām
Locativeṣaṭkamāsike ṣaṭkamāsikayoḥ ṣaṭkamāsikeṣu

Compound ṣaṭkamāsika -

Adverb -ṣaṭkamāsikam -ṣaṭkamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria