Declension table of ?ṣaṭkalā

Deva

FeminineSingularDualPlural
Nominativeṣaṭkalā ṣaṭkale ṣaṭkalāḥ
Vocativeṣaṭkale ṣaṭkale ṣaṭkalāḥ
Accusativeṣaṭkalām ṣaṭkale ṣaṭkalāḥ
Instrumentalṣaṭkalayā ṣaṭkalābhyām ṣaṭkalābhiḥ
Dativeṣaṭkalāyai ṣaṭkalābhyām ṣaṭkalābhyaḥ
Ablativeṣaṭkalāyāḥ ṣaṭkalābhyām ṣaṭkalābhyaḥ
Genitiveṣaṭkalāyāḥ ṣaṭkalayoḥ ṣaṭkalānām
Locativeṣaṭkalāyām ṣaṭkalayoḥ ṣaṭkalāsu

Adverb -ṣaṭkalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria