Declension table of ?ṣaṭkala

Deva

NeuterSingularDualPlural
Nominativeṣaṭkalam ṣaṭkale ṣaṭkalāni
Vocativeṣaṭkala ṣaṭkale ṣaṭkalāni
Accusativeṣaṭkalam ṣaṭkale ṣaṭkalāni
Instrumentalṣaṭkalena ṣaṭkalābhyām ṣaṭkalaiḥ
Dativeṣaṭkalāya ṣaṭkalābhyām ṣaṭkalebhyaḥ
Ablativeṣaṭkalāt ṣaṭkalābhyām ṣaṭkalebhyaḥ
Genitiveṣaṭkalasya ṣaṭkalayoḥ ṣaṭkalānām
Locativeṣaṭkale ṣaṭkalayoḥ ṣaṭkaleṣu

Compound ṣaṭkala -

Adverb -ṣaṭkalam -ṣaṭkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria