Declension table of ?ṣaṭkala

Deva

MasculineSingularDualPlural
Nominativeṣaṭkalaḥ ṣaṭkalau ṣaṭkalāḥ
Vocativeṣaṭkala ṣaṭkalau ṣaṭkalāḥ
Accusativeṣaṭkalam ṣaṭkalau ṣaṭkalān
Instrumentalṣaṭkalena ṣaṭkalābhyām ṣaṭkalaiḥ
Dativeṣaṭkalāya ṣaṭkalābhyām ṣaṭkalebhyaḥ
Ablativeṣaṭkalāt ṣaṭkalābhyām ṣaṭkalebhyaḥ
Genitiveṣaṭkalasya ṣaṭkalayoḥ ṣaṭkalānām
Locativeṣaṭkale ṣaṭkalayoḥ ṣaṭkaleṣu

Compound ṣaṭkala -

Adverb -ṣaṭkalam -ṣaṭkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria